# started 2014-08-16T14:56:55Z "पाणिनिः (Panini) संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते ।संस्कृतभाषायाः प्राचीनाः वैयाकरणाः नामभिः स्तूयन्ते यथा-इन्द्रश्चन्द्रः काशकृत्स्नाऽपिशलाः शाकटायनः ।पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥इत्यष्टसु शाब्दिकेषु अष्टम एव पाणिनिः वर्तते । स्वतः पूर्वान् वैयाकरणान् पाणिनिः स्वस्य \"अष्टाध्यायी\" इत्येतस्मिन् ग्रन्थे अन्यान्यव्याकरणप्रक्रियानिरूपणसूत्रेषु स्मरति, यथा- \"ऋतो भारद्वाजस्य\"७/२/६३. \"लोपः शाकल्यस्य\"८/३/१९. \"त्रिप्रभृतिषु शाकटायनस्य\"८/४/५०. \"वा सुप्यापिशलेः\"६/१/९२. इत्यादि ।"@sa . "मोरारजी देसाई (१८९६तः१९९५पर्यन्तम्),गुजरातराज्ये भडेली इत्यत्र जात: । स: १९७७तमवर्षात् १९७९तमवर्षपर्यन्तं भारतस्य प्रधानमन्त्री आसीत् । जातीयता अस्माकं राष्ट्रेण प्राप्तः शापः ।"@sa . "राजीवगान्धी (१९४४-१९९१) मुम्बयीनगरे जातः। पठितुं सः इङ्ग्लेण्डदेशं गतवान्‌। तद्पश्चात्‌ सः विमान-चालकः अभवत्‌। सः इटलीदेशस्य सोनिया गान्धीं परिणीतवान्‌।स: १९८४-१९८९तमे वर्षे भारतस्य प्रधान मन्त्री आसीत्‌ ।"@sa . "दाक्षक:दाक्षकीयुग्मदण्डम्वियुग्मदण्डम्युग्मवलयम्दोलवलयम्स्थिरवलयलम्मुक्तस्थव्यायाम:लोटनम्उत्पतनीधरणीसौबल:"@sa . "वेदोऽखिलो धर्ममूलम् । वेदाः एव जगतः प्रथमं साहित्यम् | एते अपौरुषेयाः नाम मानवलिखिताः न इति विश्वासः | अखिलो वेदः मानवधर्मस्य मूलम् | ऋग्वेद यजुर्वेद सामवेद अथर्ववेदअन्य ग्रन्थ : ब्राह्मणग्रन्थ आरण्यक उपनिषद सूत्र पुराण भगवद्गीता महाभारत रामायण REDIRECT वेदाः"@sa . "'"@sa . "भाषा संकेतम् इनकोडम्, डीकोडम् च कृतुम् साधनम् अस्ति। जन्तवः सङ्गणकाणि च भाषायाः उपयोगम् करोतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति।कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लोजबानम्, इन्टरलिङ्वा, इडो, इतियादवः उदाहरणानि सन्ति।संस्कृतम् विश्वस्य प्रथमः विकसितः भाषा सन्ति। संस्कृतात् एव अन्य विकसिताः आर्यभाषाः अजन्मत्, अतः संस्कृतम् भाषानाम् माता अस्ति। संस्कृतम् देवभाषा अपि अस्ति।"@sa . "भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । श्रीकृष्ण: अत्र उपदेशकः श्रोता अर्जुनः । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।"@sa . "इन्द्र कुमार गुजराल भारतस्‍य प्रधान मन्‍त्री १९९७-१९९८ तमे आसीत्‌."@sa . "अल्जीरिया अफ्रीका महाद्वीपे उत्तरभागे स्थित: । भाषा - अरबी"@sa . "विश्वनाथ प्रताप सिंह भारतस्य प्रधान मन्त्री १९८९-१९९०तमे आसीत्‌."@sa . "चन्द्रशेखरः (हिन्दी: चंद्रशेखर) १९९०तमे भारतराष्‍ट्रस्‍य नवम: प्रधानमन्‍त्री अभवत्‌। एतेन मेरी जेल डायरी इति हिन्दीभाषायां प्रसिध्‍दं पुस्‍तकं लिखितम्‌ ।"@sa . "निबन्धोऽयं भारतदेशः इति विषये लिखित: अस्ति, भारतम् इति ग्रन्थविषये महाभारतम् इत्येतत् पश्यतु।भारतम्(IPA:/bʰɑːrət̪əm/), आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जंबुद्विपे आर्यावर्ते स्थितं गणराज्यम् अस्ति । भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धं जनतत्न्त्रयुतं देशम् एतत् । अस्य सीमा पश्चिमे पाकीस्थानेन, ईशान्ये चैना-नेपाल-भूतानदेशैः परिवृता, बर्मा बङ्ला देशौ पूर्वदिशायां स्तः। श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ । एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्ट्इण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।"@sa . "REDIRECT सङ्गीतम्"@sa . "सङ्गीतम् (Music) इत्येषा कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं वेदाः एव । ऋग्वेदादिषु मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रूपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति ।"@sa . "केनडा उत्तर-अमेरिका महाद्वीपे स्‍थित: । राजधानी - ओटवा भाषा - इंगलिश, फ्रांसी"@sa .